Declension table of ?pattraviśeṣaka

Deva

MasculineSingularDualPlural
Nominativepattraviśeṣakaḥ pattraviśeṣakau pattraviśeṣakāḥ
Vocativepattraviśeṣaka pattraviśeṣakau pattraviśeṣakāḥ
Accusativepattraviśeṣakam pattraviśeṣakau pattraviśeṣakān
Instrumentalpattraviśeṣakeṇa pattraviśeṣakābhyām pattraviśeṣakaiḥ pattraviśeṣakebhiḥ
Dativepattraviśeṣakāya pattraviśeṣakābhyām pattraviśeṣakebhyaḥ
Ablativepattraviśeṣakāt pattraviśeṣakābhyām pattraviśeṣakebhyaḥ
Genitivepattraviśeṣakasya pattraviśeṣakayoḥ pattraviśeṣakāṇām
Locativepattraviśeṣake pattraviśeṣakayoḥ pattraviśeṣakeṣu

Compound pattraviśeṣaka -

Adverb -pattraviśeṣakam -pattraviśeṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria