Declension table of ?pattisaṃhati

Deva

FeminineSingularDualPlural
Nominativepattisaṃhatiḥ pattisaṃhatī pattisaṃhatayaḥ
Vocativepattisaṃhate pattisaṃhatī pattisaṃhatayaḥ
Accusativepattisaṃhatim pattisaṃhatī pattisaṃhatīḥ
Instrumentalpattisaṃhatyā pattisaṃhatibhyām pattisaṃhatibhiḥ
Dativepattisaṃhatyai pattisaṃhataye pattisaṃhatibhyām pattisaṃhatibhyaḥ
Ablativepattisaṃhatyāḥ pattisaṃhateḥ pattisaṃhatibhyām pattisaṃhatibhyaḥ
Genitivepattisaṃhatyāḥ pattisaṃhateḥ pattisaṃhatyoḥ pattisaṃhatīnām
Locativepattisaṃhatyām pattisaṃhatau pattisaṃhatyoḥ pattisaṃhatiṣu

Compound pattisaṃhati -

Adverb -pattisaṃhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria