Declension table of ?patsala

Deva

MasculineSingularDualPlural
Nominativepatsalaḥ patsalau patsalāḥ
Vocativepatsala patsalau patsalāḥ
Accusativepatsalam patsalau patsalān
Instrumentalpatsalena patsalābhyām patsalaiḥ patsalebhiḥ
Dativepatsalāya patsalābhyām patsalebhyaḥ
Ablativepatsalāt patsalābhyām patsalebhyaḥ
Genitivepatsalasya patsalayoḥ patsalānām
Locativepatsale patsalayoḥ patsaleṣu

Compound patsala -

Adverb -patsalam -patsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria