Declension table of ?patnītva

Deva

NeuterSingularDualPlural
Nominativepatnītvam patnītve patnītvāni
Vocativepatnītva patnītve patnītvāni
Accusativepatnītvam patnītve patnītvāni
Instrumentalpatnītvena patnītvābhyām patnītvaiḥ
Dativepatnītvāya patnītvābhyām patnītvebhyaḥ
Ablativepatnītvāt patnītvābhyām patnītvebhyaḥ
Genitivepatnītvasya patnītvayoḥ patnītvānām
Locativepatnītve patnītvayoḥ patnītveṣu

Compound patnītva -

Adverb -patnītvam -patnītvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria