Declension table of ?patnīkarman

Deva

NeuterSingularDualPlural
Nominativepatnīkarma patnīkarmaṇī patnīkarmāṇi
Vocativepatnīkarman patnīkarma patnīkarmaṇī patnīkarmāṇi
Accusativepatnīkarma patnīkarmaṇī patnīkarmāṇi
Instrumentalpatnīkarmaṇā patnīkarmabhyām patnīkarmabhiḥ
Dativepatnīkarmaṇe patnīkarmabhyām patnīkarmabhyaḥ
Ablativepatnīkarmaṇaḥ patnīkarmabhyām patnīkarmabhyaḥ
Genitivepatnīkarmaṇaḥ patnīkarmaṇoḥ patnīkarmaṇām
Locativepatnīkarmaṇi patnīkarmaṇoḥ patnīkarmasu

Compound patnīkarma -

Adverb -patnīkarma -patnīkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria