Declension table of ?patnīka

Deva

MasculineSingularDualPlural
Nominativepatnīkaḥ patnīkau patnīkāḥ
Vocativepatnīka patnīkau patnīkāḥ
Accusativepatnīkam patnīkau patnīkān
Instrumentalpatnīkena patnīkābhyām patnīkaiḥ patnīkebhiḥ
Dativepatnīkāya patnīkābhyām patnīkebhyaḥ
Ablativepatnīkāt patnīkābhyām patnīkebhyaḥ
Genitivepatnīkasya patnīkayoḥ patnīkānām
Locativepatnīke patnīkayoḥ patnīkeṣu

Compound patnīka -

Adverb -patnīkam -patnīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria