Declension table of ?patkāṣiṇī

Deva

FeminineSingularDualPlural
Nominativepatkāṣiṇī patkāṣiṇyau patkāṣiṇyaḥ
Vocativepatkāṣiṇi patkāṣiṇyau patkāṣiṇyaḥ
Accusativepatkāṣiṇīm patkāṣiṇyau patkāṣiṇīḥ
Instrumentalpatkāṣiṇyā patkāṣiṇībhyām patkāṣiṇībhiḥ
Dativepatkāṣiṇyai patkāṣiṇībhyām patkāṣiṇībhyaḥ
Ablativepatkāṣiṇyāḥ patkāṣiṇībhyām patkāṣiṇībhyaḥ
Genitivepatkāṣiṇyāḥ patkāṣiṇyoḥ patkāṣiṇīnām
Locativepatkāṣiṇyām patkāṣiṇyoḥ patkāṣiṇīṣu

Compound patkāṣiṇi - patkāṣiṇī -

Adverb -patkāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria