Declension table of ?patiśokākulā

Deva

FeminineSingularDualPlural
Nominativepatiśokākulā patiśokākule patiśokākulāḥ
Vocativepatiśokākule patiśokākule patiśokākulāḥ
Accusativepatiśokākulām patiśokākule patiśokākulāḥ
Instrumentalpatiśokākulayā patiśokākulābhyām patiśokākulābhiḥ
Dativepatiśokākulāyai patiśokākulābhyām patiśokākulābhyaḥ
Ablativepatiśokākulāyāḥ patiśokākulābhyām patiśokākulābhyaḥ
Genitivepatiśokākulāyāḥ patiśokākulayoḥ patiśokākulānām
Locativepatiśokākulāyām patiśokākulayoḥ patiśokākulāsu

Adverb -patiśokākulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria