Declension table of ?patiśokākula

Deva

NeuterSingularDualPlural
Nominativepatiśokākulam patiśokākule patiśokākulāni
Vocativepatiśokākula patiśokākule patiśokākulāni
Accusativepatiśokākulam patiśokākule patiśokākulāni
Instrumentalpatiśokākulena patiśokākulābhyām patiśokākulaiḥ
Dativepatiśokākulāya patiśokākulābhyām patiśokākulebhyaḥ
Ablativepatiśokākulāt patiśokākulābhyām patiśokākulebhyaḥ
Genitivepatiśokākulasya patiśokākulayoḥ patiśokākulānām
Locativepatiśokākule patiśokākulayoḥ patiśokākuleṣu

Compound patiśokākula -

Adverb -patiśokākulam -patiśokākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria