Declension table of ?patiśoka

Deva

MasculineSingularDualPlural
Nominativepatiśokaḥ patiśokau patiśokāḥ
Vocativepatiśoka patiśokau patiśokāḥ
Accusativepatiśokam patiśokau patiśokān
Instrumentalpatiśokena patiśokābhyām patiśokaiḥ patiśokebhiḥ
Dativepatiśokāya patiśokābhyām patiśokebhyaḥ
Ablativepatiśokāt patiśokābhyām patiśokebhyaḥ
Genitivepatiśokasya patiśokayoḥ patiśokānām
Locativepatiśoke patiśokayoḥ patiśokeṣu

Compound patiśoka -

Adverb -patiśokam -patiśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria