Declension table of ?pativratāmayī

Deva

FeminineSingularDualPlural
Nominativepativratāmayī pativratāmayyau pativratāmayyaḥ
Vocativepativratāmayi pativratāmayyau pativratāmayyaḥ
Accusativepativratāmayīm pativratāmayyau pativratāmayīḥ
Instrumentalpativratāmayyā pativratāmayībhyām pativratāmayībhiḥ
Dativepativratāmayyai pativratāmayībhyām pativratāmayībhyaḥ
Ablativepativratāmayyāḥ pativratāmayībhyām pativratāmayībhyaḥ
Genitivepativratāmayyāḥ pativratāmayyoḥ pativratāmayīnām
Locativepativratāmayyām pativratāmayyoḥ pativratāmayīṣu

Compound pativratāmayi - pativratāmayī -

Adverb -pativratāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria