Declension table of ?pativedanā

Deva

FeminineSingularDualPlural
Nominativepativedanā pativedane pativedanāḥ
Vocativepativedane pativedane pativedanāḥ
Accusativepativedanām pativedane pativedanāḥ
Instrumentalpativedanayā pativedanābhyām pativedanābhiḥ
Dativepativedanāyai pativedanābhyām pativedanābhyaḥ
Ablativepativedanāyāḥ pativedanābhyām pativedanābhyaḥ
Genitivepativedanāyāḥ pativedanayoḥ pativedanānām
Locativepativedanāyām pativedanayoḥ pativedanāsu

Adverb -pativedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria