Declension table of ?pativedana

Deva

MasculineSingularDualPlural
Nominativepativedanaḥ pativedanau pativedanāḥ
Vocativepativedana pativedanau pativedanāḥ
Accusativepativedanam pativedanau pativedanān
Instrumentalpativedanena pativedanābhyām pativedanaiḥ pativedanebhiḥ
Dativepativedanāya pativedanābhyām pativedanebhyaḥ
Ablativepativedanāt pativedanābhyām pativedanebhyaḥ
Genitivepativedanasya pativedanayoḥ pativedanānām
Locativepativedane pativedanayoḥ pativedaneṣu

Compound pativedana -

Adverb -pativedanam -pativedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria