Declension table of ?patitotthita

Deva

NeuterSingularDualPlural
Nominativepatitotthitam patitotthite patitotthitāni
Vocativepatitotthita patitotthite patitotthitāni
Accusativepatitotthitam patitotthite patitotthitāni
Instrumentalpatitotthitena patitotthitābhyām patitotthitaiḥ
Dativepatitotthitāya patitotthitābhyām patitotthitebhyaḥ
Ablativepatitotthitāt patitotthitābhyām patitotthitebhyaḥ
Genitivepatitotthitasya patitotthitayoḥ patitotthitānām
Locativepatitotthite patitotthitayoḥ patitotthiteṣu

Compound patitotthita -

Adverb -patitotthitam -patitotthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria