Declension table of ?patitotthita

Deva

MasculineSingularDualPlural
Nominativepatitotthitaḥ patitotthitau patitotthitāḥ
Vocativepatitotthita patitotthitau patitotthitāḥ
Accusativepatitotthitam patitotthitau patitotthitān
Instrumentalpatitotthitena patitotthitābhyām patitotthitaiḥ patitotthitebhiḥ
Dativepatitotthitāya patitotthitābhyām patitotthitebhyaḥ
Ablativepatitotthitāt patitotthitābhyām patitotthitebhyaḥ
Genitivepatitotthitasya patitotthitayoḥ patitotthitānām
Locativepatitotthite patitotthitayoḥ patitotthiteṣu

Compound patitotthita -

Adverb -patitotthitam -patitotthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria