Declension table of ?patitekṣita

Deva

NeuterSingularDualPlural
Nominativepatitekṣitam patitekṣite patitekṣitāni
Vocativepatitekṣita patitekṣite patitekṣitāni
Accusativepatitekṣitam patitekṣite patitekṣitāni
Instrumentalpatitekṣitena patitekṣitābhyām patitekṣitaiḥ
Dativepatitekṣitāya patitekṣitābhyām patitekṣitebhyaḥ
Ablativepatitekṣitāt patitekṣitābhyām patitekṣitebhyaḥ
Genitivepatitekṣitasya patitekṣitayoḥ patitekṣitānām
Locativepatitekṣite patitekṣitayoḥ patitekṣiteṣu

Compound patitekṣita -

Adverb -patitekṣitam -patitekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria