Declension table of ?patitavṛtta

Deva

MasculineSingularDualPlural
Nominativepatitavṛttaḥ patitavṛttau patitavṛttāḥ
Vocativepatitavṛtta patitavṛttau patitavṛttāḥ
Accusativepatitavṛttam patitavṛttau patitavṛttān
Instrumentalpatitavṛttena patitavṛttābhyām patitavṛttaiḥ patitavṛttebhiḥ
Dativepatitavṛttāya patitavṛttābhyām patitavṛttebhyaḥ
Ablativepatitavṛttāt patitavṛttābhyām patitavṛttebhyaḥ
Genitivepatitavṛttasya patitavṛttayoḥ patitavṛttānām
Locativepatitavṛtte patitavṛttayoḥ patitavṛtteṣu

Compound patitavṛtta -

Adverb -patitavṛttam -patitavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria