Declension table of ?patitatva

Deva

NeuterSingularDualPlural
Nominativepatitatvam patitatve patitatvāni
Vocativepatitatva patitatve patitatvāni
Accusativepatitatvam patitatve patitatvāni
Instrumentalpatitatvena patitatvābhyām patitatvaiḥ
Dativepatitatvāya patitatvābhyām patitatvebhyaḥ
Ablativepatitatvāt patitatvābhyām patitatvebhyaḥ
Genitivepatitatvasya patitatvayoḥ patitatvānām
Locativepatitatve patitatvayoḥ patitatveṣu

Compound patitatva -

Adverb -patitatvam -patitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria