Declension table of ?patiloka

Deva

MasculineSingularDualPlural
Nominativepatilokaḥ patilokau patilokāḥ
Vocativepatiloka patilokau patilokāḥ
Accusativepatilokam patilokau patilokān
Instrumentalpatilokena patilokābhyām patilokaiḥ patilokebhiḥ
Dativepatilokāya patilokābhyām patilokebhyaḥ
Ablativepatilokāt patilokābhyām patilokebhyaḥ
Genitivepatilokasya patilokayoḥ patilokānām
Locativepatiloke patilokayoḥ patilokeṣu

Compound patiloka -

Adverb -patilokam -patilokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria