Declension table of ?patighnīpāṇilekhā

Deva

FeminineSingularDualPlural
Nominativepatighnīpāṇilekhā patighnīpāṇilekhe patighnīpāṇilekhāḥ
Vocativepatighnīpāṇilekhe patighnīpāṇilekhe patighnīpāṇilekhāḥ
Accusativepatighnīpāṇilekhām patighnīpāṇilekhe patighnīpāṇilekhāḥ
Instrumentalpatighnīpāṇilekhayā patighnīpāṇilekhābhyām patighnīpāṇilekhābhiḥ
Dativepatighnīpāṇilekhāyai patighnīpāṇilekhābhyām patighnīpāṇilekhābhyaḥ
Ablativepatighnīpāṇilekhāyāḥ patighnīpāṇilekhābhyām patighnīpāṇilekhābhyaḥ
Genitivepatighnīpāṇilekhāyāḥ patighnīpāṇilekhayoḥ patighnīpāṇilekhānām
Locativepatighnīpāṇilekhāyām patighnīpāṇilekhayoḥ patighnīpāṇilekhāsu

Adverb -patighnīpāṇilekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria