Declension table of ?patighnīlakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepatighnīlakṣaṇam patighnīlakṣaṇe patighnīlakṣaṇāni
Vocativepatighnīlakṣaṇa patighnīlakṣaṇe patighnīlakṣaṇāni
Accusativepatighnīlakṣaṇam patighnīlakṣaṇe patighnīlakṣaṇāni
Instrumentalpatighnīlakṣaṇena patighnīlakṣaṇābhyām patighnīlakṣaṇaiḥ
Dativepatighnīlakṣaṇāya patighnīlakṣaṇābhyām patighnīlakṣaṇebhyaḥ
Ablativepatighnīlakṣaṇāt patighnīlakṣaṇābhyām patighnīlakṣaṇebhyaḥ
Genitivepatighnīlakṣaṇasya patighnīlakṣaṇayoḥ patighnīlakṣaṇānām
Locativepatighnīlakṣaṇe patighnīlakṣaṇayoḥ patighnīlakṣaṇeṣu

Compound patighnīlakṣaṇa -

Adverb -patighnīlakṣaṇam -patighnīlakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria