Declension table of ?patighātinī

Deva

FeminineSingularDualPlural
Nominativepatighātinī patighātinyau patighātinyaḥ
Vocativepatighātini patighātinyau patighātinyaḥ
Accusativepatighātinīm patighātinyau patighātinīḥ
Instrumentalpatighātinyā patighātinībhyām patighātinībhiḥ
Dativepatighātinyai patighātinībhyām patighātinībhyaḥ
Ablativepatighātinyāḥ patighātinībhyām patighātinībhyaḥ
Genitivepatighātinyāḥ patighātinyoḥ patighātinīnām
Locativepatighātinyām patighātinyoḥ patighātinīṣu

Compound patighātini - patighātinī -

Adverb -patighātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria