Declension table of ?patigaṇitaṭīkā

Deva

FeminineSingularDualPlural
Nominativepatigaṇitaṭīkā patigaṇitaṭīke patigaṇitaṭīkāḥ
Vocativepatigaṇitaṭīke patigaṇitaṭīke patigaṇitaṭīkāḥ
Accusativepatigaṇitaṭīkām patigaṇitaṭīke patigaṇitaṭīkāḥ
Instrumentalpatigaṇitaṭīkayā patigaṇitaṭīkābhyām patigaṇitaṭīkābhiḥ
Dativepatigaṇitaṭīkāyai patigaṇitaṭīkābhyām patigaṇitaṭīkābhyaḥ
Ablativepatigaṇitaṭīkāyāḥ patigaṇitaṭīkābhyām patigaṇitaṭīkābhyaḥ
Genitivepatigaṇitaṭīkāyāḥ patigaṇitaṭīkayoḥ patigaṇitaṭīkānām
Locativepatigaṇitaṭīkāyām patigaṇitaṭīkayoḥ patigaṇitaṭīkāsu

Adverb -patigaṇitaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria