Declension table of ?pathyāpathyavidhāna

Deva

NeuterSingularDualPlural
Nominativepathyāpathyavidhānam pathyāpathyavidhāne pathyāpathyavidhānāni
Vocativepathyāpathyavidhāna pathyāpathyavidhāne pathyāpathyavidhānāni
Accusativepathyāpathyavidhānam pathyāpathyavidhāne pathyāpathyavidhānāni
Instrumentalpathyāpathyavidhānena pathyāpathyavidhānābhyām pathyāpathyavidhānaiḥ
Dativepathyāpathyavidhānāya pathyāpathyavidhānābhyām pathyāpathyavidhānebhyaḥ
Ablativepathyāpathyavidhānāt pathyāpathyavidhānābhyām pathyāpathyavidhānebhyaḥ
Genitivepathyāpathyavidhānasya pathyāpathyavidhānayoḥ pathyāpathyavidhānānām
Locativepathyāpathyavidhāne pathyāpathyavidhānayoḥ pathyāpathyavidhāneṣu

Compound pathyāpathyavidhāna -

Adverb -pathyāpathyavidhānam -pathyāpathyavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria