Declension table of ?pathivāhakā

Deva

FeminineSingularDualPlural
Nominativepathivāhakā pathivāhake pathivāhakāḥ
Vocativepathivāhake pathivāhake pathivāhakāḥ
Accusativepathivāhakām pathivāhake pathivāhakāḥ
Instrumentalpathivāhakayā pathivāhakābhyām pathivāhakābhiḥ
Dativepathivāhakāyai pathivāhakābhyām pathivāhakābhyaḥ
Ablativepathivāhakāyāḥ pathivāhakābhyām pathivāhakābhyaḥ
Genitivepathivāhakāyāḥ pathivāhakayoḥ pathivāhakānām
Locativepathivāhakāyām pathivāhakayoḥ pathivāhakāsu

Adverb -pathivāhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria