Declension table of ?pathivāhaka

Deva

NeuterSingularDualPlural
Nominativepathivāhakam pathivāhake pathivāhakāni
Vocativepathivāhaka pathivāhake pathivāhakāni
Accusativepathivāhakam pathivāhake pathivāhakāni
Instrumentalpathivāhakena pathivāhakābhyām pathivāhakaiḥ
Dativepathivāhakāya pathivāhakābhyām pathivāhakebhyaḥ
Ablativepathivāhakāt pathivāhakābhyām pathivāhakebhyaḥ
Genitivepathivāhakasya pathivāhakayoḥ pathivāhakānām
Locativepathivāhake pathivāhakayoḥ pathivāhakeṣu

Compound pathivāhaka -

Adverb -pathivāhakam -pathivāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria