Declension table of ?pathivāhaka

Deva

MasculineSingularDualPlural
Nominativepathivāhakaḥ pathivāhakau pathivāhakāḥ
Vocativepathivāhaka pathivāhakau pathivāhakāḥ
Accusativepathivāhakam pathivāhakau pathivāhakān
Instrumentalpathivāhakena pathivāhakābhyām pathivāhakaiḥ pathivāhakebhiḥ
Dativepathivāhakāya pathivāhakābhyām pathivāhakebhyaḥ
Ablativepathivāhakāt pathivāhakābhyām pathivāhakebhyaḥ
Genitivepathivāhakasya pathivāhakayoḥ pathivāhakānām
Locativepathivāhake pathivāhakayoḥ pathivāhakeṣu

Compound pathivāhaka -

Adverb -pathivāhakam -pathivāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria