Declension table of ?pathirakṣi_ā

Deva

FeminineSingularDualPlural
Nominativepathirakṣi_ā pathirakṣi_e pathirakṣi_āḥ
Vocativepathirakṣi_e pathirakṣi_e pathirakṣi_āḥ
Accusativepathirakṣi_ām pathirakṣi_e pathirakṣi_āḥ
Instrumentalpathirakṣi_ayā pathirakṣi_ābhyām pathirakṣi_ābhiḥ
Dativepathirakṣi_āyai pathirakṣi_ābhyām pathirakṣi_ābhyaḥ
Ablativepathirakṣi_āyāḥ pathirakṣi_ābhyām pathirakṣi_ābhyaḥ
Genitivepathirakṣi_āyāḥ pathirakṣi_ayoḥ pathirakṣi_ānām
Locativepathirakṣi_āyām pathirakṣi_ayoḥ pathirakṣi_āsu

Adverb -pathirakṣi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria