Declension table of ?pathipā

Deva

MasculineSingularDualPlural
Nominativepathipāḥ pathipau pathipāḥ
Vocativepathipāḥ pathipau pathipāḥ
Accusativepathipām pathipau pathipāḥ pathipaḥ
Instrumentalpathipā pathipābhyām pathipābhiḥ
Dativepathipe pathipābhyām pathipābhyaḥ
Ablativepathipaḥ pathipābhyām pathipābhyaḥ
Genitivepathipaḥ pathipoḥ pathipām pathipanām
Locativepathipi pathipoḥ pathipāsu

Compound pathipā -

Adverb -pathipam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria