Declension table of ?pathimatā

Deva

FeminineSingularDualPlural
Nominativepathimatā pathimate pathimatāḥ
Vocativepathimate pathimate pathimatāḥ
Accusativepathimatām pathimate pathimatāḥ
Instrumentalpathimatayā pathimatābhyām pathimatābhiḥ
Dativepathimatāyai pathimatābhyām pathimatābhyaḥ
Ablativepathimatāyāḥ pathimatābhyām pathimatābhyaḥ
Genitivepathimatāyāḥ pathimatayoḥ pathimatānām
Locativepathimatāyām pathimatayoḥ pathimatāsu

Adverb -pathimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria