Declension table of ?pathimat

Deva

MasculineSingularDualPlural
Nominativepathimān pathimantau pathimantaḥ
Vocativepathiman pathimantau pathimantaḥ
Accusativepathimantam pathimantau pathimataḥ
Instrumentalpathimatā pathimadbhyām pathimadbhiḥ
Dativepathimate pathimadbhyām pathimadbhyaḥ
Ablativepathimataḥ pathimadbhyām pathimadbhyaḥ
Genitivepathimataḥ pathimatoḥ pathimatām
Locativepathimati pathimatoḥ pathimatsu

Compound pathimat -

Adverb -pathimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria