Declension table of ?pathikāśraya

Deva

MasculineSingularDualPlural
Nominativepathikāśrayaḥ pathikāśrayau pathikāśrayāḥ
Vocativepathikāśraya pathikāśrayau pathikāśrayāḥ
Accusativepathikāśrayam pathikāśrayau pathikāśrayān
Instrumentalpathikāśrayeṇa pathikāśrayābhyām pathikāśrayaiḥ pathikāśrayebhiḥ
Dativepathikāśrayāya pathikāśrayābhyām pathikāśrayebhyaḥ
Ablativepathikāśrayāt pathikāśrayābhyām pathikāśrayebhyaḥ
Genitivepathikāśrayasya pathikāśrayayoḥ pathikāśrayāṇām
Locativepathikāśraye pathikāśrayayoḥ pathikāśrayeṣu

Compound pathikāśraya -

Adverb -pathikāśrayam -pathikāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria