Declension table of ?pathikāyita

Deva

NeuterSingularDualPlural
Nominativepathikāyitam pathikāyite pathikāyitāni
Vocativepathikāyita pathikāyite pathikāyitāni
Accusativepathikāyitam pathikāyite pathikāyitāni
Instrumentalpathikāyitena pathikāyitābhyām pathikāyitaiḥ
Dativepathikāyitāya pathikāyitābhyām pathikāyitebhyaḥ
Ablativepathikāyitāt pathikāyitābhyām pathikāyitebhyaḥ
Genitivepathikāyitasya pathikāyitayoḥ pathikāyitānām
Locativepathikāyite pathikāyitayoḥ pathikāyiteṣu

Compound pathikāyita -

Adverb -pathikāyitam -pathikāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria