Declension table of ?pathiṣadi

Deva

NeuterSingularDualPlural
Nominativepathiṣadi pathiṣadinī pathiṣadīni
Vocativepathiṣadi pathiṣadinī pathiṣadīni
Accusativepathiṣadi pathiṣadinī pathiṣadīni
Instrumentalpathiṣadinā pathiṣadibhyām pathiṣadibhiḥ
Dativepathiṣadine pathiṣadibhyām pathiṣadibhyaḥ
Ablativepathiṣadinaḥ pathiṣadibhyām pathiṣadibhyaḥ
Genitivepathiṣadinaḥ pathiṣadinoḥ pathiṣadīnām
Locativepathiṣadini pathiṣadinoḥ pathiṣadiṣu

Compound pathiṣadi -

Adverb -pathiṣadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria