Declension table of ?pathiṣadi

Deva

MasculineSingularDualPlural
Nominativepathiṣadiḥ pathiṣadī pathiṣadayaḥ
Vocativepathiṣade pathiṣadī pathiṣadayaḥ
Accusativepathiṣadim pathiṣadī pathiṣadīn
Instrumentalpathiṣadinā pathiṣadibhyām pathiṣadibhiḥ
Dativepathiṣadaye pathiṣadibhyām pathiṣadibhyaḥ
Ablativepathiṣadeḥ pathiṣadibhyām pathiṣadibhyaḥ
Genitivepathiṣadeḥ pathiṣadyoḥ pathiṣadīnām
Locativepathiṣadau pathiṣadyoḥ pathiṣadiṣu

Compound pathiṣadi -

Adverb -pathiṣadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria