Declension table of ?pathiṣad

Deva

NeuterSingularDualPlural
Nominativepathiṣat pathiṣadī pathiṣandi
Vocativepathiṣat pathiṣadī pathiṣandi
Accusativepathiṣat pathiṣadī pathiṣandi
Instrumentalpathiṣadā pathiṣadbhyām pathiṣadbhiḥ
Dativepathiṣade pathiṣadbhyām pathiṣadbhyaḥ
Ablativepathiṣadaḥ pathiṣadbhyām pathiṣadbhyaḥ
Genitivepathiṣadaḥ pathiṣadoḥ pathiṣadām
Locativepathiṣadi pathiṣadoḥ pathiṣatsu

Compound pathiṣat -

Adverb -pathiṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria