Declension table of ?patheṣṭhā

Deva

MasculineSingularDualPlural
Nominativepatheṣṭhāḥ patheṣṭhau patheṣṭhāḥ
Vocativepatheṣṭhāḥ patheṣṭhau patheṣṭhāḥ
Accusativepatheṣṭhām patheṣṭhau patheṣṭhāḥ patheṣṭhaḥ
Instrumentalpatheṣṭhā patheṣṭhābhyām patheṣṭhābhiḥ
Dativepatheṣṭhe patheṣṭhābhyām patheṣṭhābhyaḥ
Ablativepatheṣṭhaḥ patheṣṭhābhyām patheṣṭhābhyaḥ
Genitivepatheṣṭhaḥ patheṣṭhoḥ patheṣṭhām patheṣṭhanām
Locativepatheṣṭhi patheṣṭhoḥ patheṣṭhāsu

Compound patheṣṭhā -

Adverb -patheṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria