Declension table of ?pathanvat

Deva

MasculineSingularDualPlural
Nominativepathanvān pathanvantau pathanvantaḥ
Vocativepathanvan pathanvantau pathanvantaḥ
Accusativepathanvantam pathanvantau pathanvataḥ
Instrumentalpathanvatā pathanvadbhyām pathanvadbhiḥ
Dativepathanvate pathanvadbhyām pathanvadbhyaḥ
Ablativepathanvataḥ pathanvadbhyām pathanvadbhyaḥ
Genitivepathanvataḥ pathanvatoḥ pathanvatām
Locativepathanvati pathanvatoḥ pathanvatsu

Compound pathanvat -

Adverb -pathanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria