Declension table of ?patañjalikāvya

Deva

NeuterSingularDualPlural
Nominativepatañjalikāvyam patañjalikāvye patañjalikāvyāni
Vocativepatañjalikāvya patañjalikāvye patañjalikāvyāni
Accusativepatañjalikāvyam patañjalikāvye patañjalikāvyāni
Instrumentalpatañjalikāvyena patañjalikāvyābhyām patañjalikāvyaiḥ
Dativepatañjalikāvyāya patañjalikāvyābhyām patañjalikāvyebhyaḥ
Ablativepatañjalikāvyāt patañjalikāvyābhyām patañjalikāvyebhyaḥ
Genitivepatañjalikāvyasya patañjalikāvyayoḥ patañjalikāvyānām
Locativepatañjalikāvye patañjalikāvyayoḥ patañjalikāvyeṣu

Compound patañjalikāvya -

Adverb -patañjalikāvyam -patañjalikāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria