Declension table of ?patayiṣṇukā

Deva

FeminineSingularDualPlural
Nominativepatayiṣṇukā patayiṣṇuke patayiṣṇukāḥ
Vocativepatayiṣṇuke patayiṣṇuke patayiṣṇukāḥ
Accusativepatayiṣṇukām patayiṣṇuke patayiṣṇukāḥ
Instrumentalpatayiṣṇukayā patayiṣṇukābhyām patayiṣṇukābhiḥ
Dativepatayiṣṇukāyai patayiṣṇukābhyām patayiṣṇukābhyaḥ
Ablativepatayiṣṇukāyāḥ patayiṣṇukābhyām patayiṣṇukābhyaḥ
Genitivepatayiṣṇukāyāḥ patayiṣṇukayoḥ patayiṣṇukānām
Locativepatayiṣṇukāyām patayiṣṇukayoḥ patayiṣṇukāsu

Adverb -patayiṣṇukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria