Declension table of ?patayiṣṇuka

Deva

MasculineSingularDualPlural
Nominativepatayiṣṇukaḥ patayiṣṇukau patayiṣṇukāḥ
Vocativepatayiṣṇuka patayiṣṇukau patayiṣṇukāḥ
Accusativepatayiṣṇukam patayiṣṇukau patayiṣṇukān
Instrumentalpatayiṣṇukena patayiṣṇukābhyām patayiṣṇukaiḥ patayiṣṇukebhiḥ
Dativepatayiṣṇukāya patayiṣṇukābhyām patayiṣṇukebhyaḥ
Ablativepatayiṣṇukāt patayiṣṇukābhyām patayiṣṇukebhyaḥ
Genitivepatayiṣṇukasya patayiṣṇukayoḥ patayiṣṇukānām
Locativepatayiṣṇuke patayiṣṇukayoḥ patayiṣṇukeṣu

Compound patayiṣṇuka -

Adverb -patayiṣṇukam -patayiṣṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria