Declension table of ?patayiṣṇu

Deva

MasculineSingularDualPlural
Nominativepatayiṣṇuḥ patayiṣṇū patayiṣṇavaḥ
Vocativepatayiṣṇo patayiṣṇū patayiṣṇavaḥ
Accusativepatayiṣṇum patayiṣṇū patayiṣṇūn
Instrumentalpatayiṣṇunā patayiṣṇubhyām patayiṣṇubhiḥ
Dativepatayiṣṇave patayiṣṇubhyām patayiṣṇubhyaḥ
Ablativepatayiṣṇoḥ patayiṣṇubhyām patayiṣṇubhyaḥ
Genitivepatayiṣṇoḥ patayiṣṇvoḥ patayiṣṇūnām
Locativepatayiṣṇau patayiṣṇvoḥ patayiṣṇuṣu

Compound patayiṣṇu -

Adverb -patayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria