Declension table of ?patatprakarṣa

Deva

MasculineSingularDualPlural
Nominativepatatprakarṣaḥ patatprakarṣau patatprakarṣāḥ
Vocativepatatprakarṣa patatprakarṣau patatprakarṣāḥ
Accusativepatatprakarṣam patatprakarṣau patatprakarṣān
Instrumentalpatatprakarṣeṇa patatprakarṣābhyām patatprakarṣaiḥ patatprakarṣebhiḥ
Dativepatatprakarṣāya patatprakarṣābhyām patatprakarṣebhyaḥ
Ablativepatatprakarṣāt patatprakarṣābhyām patatprakarṣebhyaḥ
Genitivepatatprakarṣasya patatprakarṣayoḥ patatprakarṣāṇām
Locativepatatprakarṣe patatprakarṣayoḥ patatprakarṣeṣu

Compound patatprakarṣa -

Adverb -patatprakarṣam -patatprakarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria