Declension table of ?patantaka

Deva

MasculineSingularDualPlural
Nominativepatantakaḥ patantakau patantakāḥ
Vocativepatantaka patantakau patantakāḥ
Accusativepatantakam patantakau patantakān
Instrumentalpatantakena patantakābhyām patantakaiḥ patantakebhiḥ
Dativepatantakāya patantakābhyām patantakebhyaḥ
Ablativepatantakāt patantakābhyām patantakebhyaḥ
Genitivepatantakasya patantakayoḥ patantakānām
Locativepatantake patantakayoḥ patantakeṣu

Compound patantaka -

Adverb -patantakam -patantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria