Declension table of ?patanadharmitva

Deva

NeuterSingularDualPlural
Nominativepatanadharmitvam patanadharmitve patanadharmitvāni
Vocativepatanadharmitva patanadharmitve patanadharmitvāni
Accusativepatanadharmitvam patanadharmitve patanadharmitvāni
Instrumentalpatanadharmitvena patanadharmitvābhyām patanadharmitvaiḥ
Dativepatanadharmitvāya patanadharmitvābhyām patanadharmitvebhyaḥ
Ablativepatanadharmitvāt patanadharmitvābhyām patanadharmitvebhyaḥ
Genitivepatanadharmitvasya patanadharmitvayoḥ patanadharmitvānām
Locativepatanadharmitve patanadharmitvayoḥ patanadharmitveṣu

Compound patanadharmitva -

Adverb -patanadharmitvam -patanadharmitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria