Declension table of ?patanadharmiṇī

Deva

FeminineSingularDualPlural
Nominativepatanadharmiṇī patanadharmiṇyau patanadharmiṇyaḥ
Vocativepatanadharmiṇi patanadharmiṇyau patanadharmiṇyaḥ
Accusativepatanadharmiṇīm patanadharmiṇyau patanadharmiṇīḥ
Instrumentalpatanadharmiṇyā patanadharmiṇībhyām patanadharmiṇībhiḥ
Dativepatanadharmiṇyai patanadharmiṇībhyām patanadharmiṇībhyaḥ
Ablativepatanadharmiṇyāḥ patanadharmiṇībhyām patanadharmiṇībhyaḥ
Genitivepatanadharmiṇyāḥ patanadharmiṇyoḥ patanadharmiṇīnām
Locativepatanadharmiṇyām patanadharmiṇyoḥ patanadharmiṇīṣu

Compound patanadharmiṇi - patanadharmiṇī -

Adverb -patanadharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria