Declension table of ?patāpatā

Deva

FeminineSingularDualPlural
Nominativepatāpatā patāpate patāpatāḥ
Vocativepatāpate patāpate patāpatāḥ
Accusativepatāpatām patāpate patāpatāḥ
Instrumentalpatāpatayā patāpatābhyām patāpatābhiḥ
Dativepatāpatāyai patāpatābhyām patāpatābhyaḥ
Ablativepatāpatāyāḥ patāpatābhyām patāpatābhyaḥ
Genitivepatāpatāyāḥ patāpatayoḥ patāpatānām
Locativepatāpatāyām patāpatayoḥ patāpatāsu

Adverb -patāpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria