Declension table of ?patāpata

Deva

NeuterSingularDualPlural
Nominativepatāpatam patāpate patāpatāni
Vocativepatāpata patāpate patāpatāni
Accusativepatāpatam patāpate patāpatāni
Instrumentalpatāpatena patāpatābhyām patāpataiḥ
Dativepatāpatāya patāpatābhyām patāpatebhyaḥ
Ablativepatāpatāt patāpatābhyām patāpatebhyaḥ
Genitivepatāpatasya patāpatayoḥ patāpatānām
Locativepatāpate patāpatayoḥ patāpateṣu

Compound patāpata -

Adverb -patāpatam -patāpatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria