Declension table of ?patākocchrāyavat

Deva

MasculineSingularDualPlural
Nominativepatākocchrāyavān patākocchrāyavantau patākocchrāyavantaḥ
Vocativepatākocchrāyavan patākocchrāyavantau patākocchrāyavantaḥ
Accusativepatākocchrāyavantam patākocchrāyavantau patākocchrāyavataḥ
Instrumentalpatākocchrāyavatā patākocchrāyavadbhyām patākocchrāyavadbhiḥ
Dativepatākocchrāyavate patākocchrāyavadbhyām patākocchrāyavadbhyaḥ
Ablativepatākocchrāyavataḥ patākocchrāyavadbhyām patākocchrāyavadbhyaḥ
Genitivepatākocchrāyavataḥ patākocchrāyavatoḥ patākocchrāyavatām
Locativepatākocchrāyavati patākocchrāyavatoḥ patākocchrāyavatsu

Compound patākocchrāyavat -

Adverb -patākocchrāyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria