Declension table of ?patākika

Deva

MasculineSingularDualPlural
Nominativepatākikaḥ patākikau patākikāḥ
Vocativepatākika patākikau patākikāḥ
Accusativepatākikam patākikau patākikān
Instrumentalpatākikena patākikābhyām patākikaiḥ patākikebhiḥ
Dativepatākikāya patākikābhyām patākikebhyaḥ
Ablativepatākikāt patākikābhyām patākikebhyaḥ
Genitivepatākikasya patākikayoḥ patākikānām
Locativepatākike patākikayoḥ patākikeṣu

Compound patākika -

Adverb -patākikam -patākikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria